SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकव्यवहारः. वायव्युत्तरयोयुतिरेशानी खत्रिभागयुगहीना । दशगुणिताष्टाविंशतिरवशिष्टा व्योनि कति कीराः ॥ १६ ॥ काचिद्वसन्तमासे प्रसूनफलगुच्छभारनम्रोद्याने । कुसुमासवरसरञ्जितशककोकिलमधुपमधुरानिस्वननिचिते ॥ १७ ॥ हिमकरधवले पृथुले सौधनले सान्द्ररुन्द्र मृदुतल्पे । फणिफणनितम्बबिम्बा कनदमलामरणशोभाङ्गी ॥ १८ ॥ पाठीनजठरनयना कठिनस्तनहारनम्रतनुमध्या। सह निजपतिना युवती रात्रौ प्रीत्यानरममाणा ॥ १९ ॥ प्रणयकलहे समत्थं मुक्तामयकण्ठिका तदबलायाः । छिन्नावनौ निपतिता तयशश्चेटिकां प्रापत् ॥ २० ॥ षड्भागः शय्यायामनन्तगनन्तरार्धमितिभागाः। ' षटमङ्ख्यानास्तस्याः सर्वे सर्वत्र सम्पतिताः ॥ २१ ॥ एकाग्रषष्टिशतयुतसहवमुक्ताफलानि दृष्टानि । तन्मौक्तिकप्रमाणं प्रकीर्णकं वेसि चन् कथय ॥ २२ ॥ 'स्फुरदिन्द्रनीलवर्ण षट्पदबृन्दं प्रफुल्छिनोद्याने । दृष्टं तस्याष्टांशोऽशोके कुटजे षडंशको लीनः ॥ २३ ॥ कुटजाशोकविशेषः षड्गुणिता विपुल पाटलीषण्डं । पाटल्यशोकशेषः वनवांशोनो विशालसालबने ॥ २४ ॥ पाठल्यशोकशेषा युतस्वसप्तांशकेन मधुकवने । पश्चशिस्सन्दृष्टो वकुलेषुत्फुल्लमुकुलेषु ॥ २५ ॥ तिलकेषु कुरवकंषु च सरलेषामेषु पद्मषण्डंषु । वनकरिकपोलमूलपि सन्तस्थे स एवांशः ।। २६ ॥ 'M reads स्फु तिंन्द्र'.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy