SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकीर्णकव्यवहारः. • प्रणुतानन्तगणौघं प्रणिपत्य जिनेश्वरं महावीरम् । प्रणतजगत्रयवरदं प्रकीर्णक गणितमभिधास्ये ॥ १ ॥ 'विध्वस्तदुर्नयध्वान्तः सिद्धः स्याहादशासनः । विद्यानन्दो जिनो जीयाद्वादीन्द्रो मुनिपुङ्गवः ॥ २ ॥ इतः परं प्रकीर्णकं तृतीयव्यवहारमृदाहरिप्यामः--- भागश्शेषो मूलकं शामलं स्यातां जानी दे द्विरप्रांशमूले । भागाभ्यासोऽनाऽशवर्गीय मूल मिश्रं तस्मादिन्नदृश्यं दशामूः ॥ ३ ॥ तत्र भागनानिशेषजात्यो मूत्रम् --- भागोनरूपभक्तं दृश्यं फलमत्र भागजातिविधौ । अंशोनितरूपाहतिहतमग्रं शेषजातिविधो ॥ ४ ॥ ___ भागजातावुद्देशकः । दृष्टाऽष्टमं पृथिव्यां मम्भम्य ऽयंशको पया तोये। पादांशः शैवालं कः स्तम्भः मप्त हस्ताः ग्वं ॥ ५ ॥ षड्डागः पाटलीषु भ्रमरवरततस्तत्रिभागः कदम्ब पादश्रूतद्रुमंषु प्रदलितकुसुमे चम्पके पश्चमांशः । प्रोत्फुष्ठाम्भोजषण्डे रविकरदलिते त्रिंशदंशो-मिरेम तत्रैको मत्तभृङ्गो भ्रमति नभसि का तस्य बृन्दस्य सळ्या ॥६॥ Rund Monit this planza
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy