SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः. सप्ताष्टौ नवदशमाषकान् सपादान् दत्त्वा ना जिननिलये चकार पूजाम् । उन्मीलत्कुरवककुन्दजातिमल्लीमालाभिर्गणक वदाशु तान् समस्य ॥ ११७ ॥ . . __ भागभागानुबन्ध उद्देशकः । स्वयंशपादसंयुक्तं दलं पञ्चांशकोऽपि च । व्यंशस्वकीयषष्ठार्धसहितसातौ कियत् ॥ ११८ ॥ व्यंशाधेशकसप्तमांशचरमैस्वैरन्वितादर्धतः पुष्पाण्यर्धतरीयपश्चनवमस्वीयैर्युतात्सप्तमात् । गन्धं पश्चमभागनोऽर्धचरणव्यंशांशकैमिश्रिताद्धूपं चाचयितुं नरो जिनवरानानेष्ट किं तद्युतौ ॥ ११९ ॥ स्वदलसहितं पादं स्वयंशकेन समन्वित द्विगुणनवमं स्वाष्टांशव्यंशकाविमिश्रितम् । नवममपि च स्वाष्टांशाद्यपश्चिमसंयुतं निजदलयुतं व्यंशं संशोधय त्रितयात्प्रिय ॥ १२० ॥ स्वदलसहितपादं सस्वपादं दशांशं निजदलयतषष्ठं सस्वकव्यंशमर्धम् । चरणमपि समेतस्वत्रिभागं समस्य प्रिय कथय समग्रप्रज्ञ भागानुबन्धे ॥ १२१ ॥ अत्राग्राव्यक्तानयनसूत्रम्लब्धात्कल्पितभागा रूपानीतानुबन्धफलभक्ताः । क्रमशः रवण्डममानास्तेऽज्ञातांशप्रमाणानि ॥ १२२ ॥ 'B स्वचरणावर्धान्तिमैः.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy