SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कलासवर्णव्यवहारः. अत्रोद्देशकः। राशेः कुतश्चिदर्ध कुतश्चिदष्टांशक त्रिपश्चाशः । कस्माद्दियंशाधू फलमधू के स्युरज्ञाताः ॥ ११० ॥ भागभागजातावुद्देशकः । षट्सप्तभागभागस्यष्टांशांशश्चतुर्नवांशांशः । त्रिचतुर्थभागभागः किं फलमेतद्युती ब्रूहि ॥ १११ ॥ दिव्यंशाप्तं रूपं त्रिपादभक्तं द्विकं वयं चापि । द्विव्यंशोदृतमेकं नवकात्संशोध्य वद शेषम् ॥ ११२ ॥ इति प्रभागभागभागजाती । भागानुबन्धजातौ सूत्रम् --- हरहतरूपेष्वंशान् सक्षिप भागानुबन्धजातिविधौ । 'गुणयानांशच्छेदावंशयुतच्छेदहाराभ्याम् ॥ ११३ ॥ रूपभागानुवन्ध उद्देशकः । "द्वित्रिषट्राष्टनिष्काणि द्वादशाष्टषडंशकैः । पश्चाष्टमैस्समेतानि विंशतेश्शोधय प्रिय ॥ १११ ॥ सार्धेनकेन पके साष्टांशैर्दशमिहिमम । . सार्धाभ्यां कुकर्म द्वाभ्यां क्रीत योगे कियद्भवेत् ॥ ११५ ॥ 'साष्टमाष्टौ षडंशान षडद्वादशांशयुतं द्वयम् । त्रयं पचाष्टमोपेतं विशनशोधय प्रिय ॥ ११६ ॥ B roads गुणयेदप्रांशहरौ महितांशमंद. Thisrtansa is not found in P. दत्. This stanga i found only in P,
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy