SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कलासवर्णव्यवहारः. 49 अत्रोद्देशकः । काश्रित्वकैरर्धतृतीयपादैरंशोऽपरः पञ्चचतुर्नवांशैः। अन्पत्रिपञ्चाशनवांशकायुतो युती रूपमिहाशकाः के ॥ १२३ ॥ कोऽप्यंशस्वार्धपञ्चांशत्रिपादनवमैर्यतः । अर्ध प्रजायते शीघ्रं वदाव्यक्तप्रमा प्रिय ॥ १२४ ॥ शेषेष्टस्थानाव्यक्तभागानयनसूत्रम -- लब्धात्कल्पितभागास्सवर्णितैर्व्यक्तराशिभिभक्ताः । 'क्रमशो रूपविहीनास्स्वेष्टपदेप्वविदितांशास्स्युः ॥ १२५ ॥ इति भागानुबन्धजानिः । अथ भागापवाहनातौ सूत्रम् हरहतरूपेप्वंशानपनय भागापवाहजानिविधौ । 'गुणयाग्रांशच्छेदावंशोनच्छेदहागभ्याम् ॥ १२६ ॥ रूपभागापवाह उद्देशकः । म्यष्टचतुर्दशकर्षाः पादाद्विादशांशषष्ठोनाः । सवनाय नरैर्दत्तासीर्थकतां नाती किं स्यात् ॥ १२७ ॥ त्रिगुणपाददलत्रिहताष्टमैविरहिता नव सप्त नव क्रमात् । गुणयद प्रांशहरी हितांशदहागभ्याम् । 6-A
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy