SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ गणितसारसग्रहः 'दलदलदलसप्तांशं त्र्यंशव्यंशकदलार्धदलभागम् । अर्धध्यंशव्यंशकपश्चाशं पश्मशिदलम् ॥ १०१ ॥ क्रीतं पणस्य दवा कोकनदं कुन्दकेतकीकुमुदम् । जिनचरणं प्रार्चयितुं प्रक्षिप्यैतान् फलं ब्रूहि ॥ १०२ ॥" । रूपार्ध त्र्यंशका पादसप्तनवांशकम् । द्वित्रिभागद्विसप्ताशं द्विसप्तांशनवांशकम् ॥ १०३ ॥ दया पणद्वयं कश्चिदानैषीन्नूतनं घृतम् । जिनालयस्य दीपार्थ शेषं किं कथय प्रिय ॥ १०४ ॥ त्र्यंशाद्विपश्चमांशस्तृतीयभागात् त्रयादेशषडशः । पश्चाष्टादशभागात् त्रयोदशांशोऽष्टमानवमः ॥ १०५ ॥ नवमाञ्चतुस्त्रयोदशभागः पञ्चांशकात् त्रिपादार्धम् । सक्षिप्याचक्ष्वैतान प्रभागजातौ श्रमोऽस्ति यदि ॥ १०६ ॥ अत्रैकाव्यक्तानयनसूत्रम्-- रूपं न्यस्याव्यक्ते प्राविधिना यत्फलं भवत्तेन । भक्तं परिदृष्टफलं प्रभागजातौ नदज्ञातम् ॥ १०७ ॥ __ अत्रोद्देशकः । राशेः कुतश्चिदष्टांशस्यशपादोऽर्धपञ्चमः । षष्ठत्रिपादपश्चाशः किमव्यक्तं फलं दलम् ॥ १० ॥ अनेकाव्यक्तानयनसूत्रम्कृत्वाज्ञातानिष्टान् फलसहशी तबुतिर्यया भवति । विभजेत प्रथग्व्यक्तैरविदितराशिप्रमाणानि ॥ १०९ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy