SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 80 कलासवर्णव्यवहारः. अत्रोद्देशकः । त्रिकप चकत्रयोदशसप्तनवैकादशांशराशीनाम् । के हाराः फलमेकं पञ्चाशो वा चतुर्गुणितः ॥ ९४ ।। एकसूत्रोत्पन्नरूपांशहारैस्सूत्रान्तरोत्पन्नरूपांशहारैश्च फले रूपे छेदोपत्तौ नष्टभागानयने च सूत्रम-- वाञ्छितसूत्रजहारा हरा भवन्त्यन्यसूत्रजहरमाः । दृष्टांशैक्योनं फलमभीष्टनष्टांशमानं स्यात् ।। ९५ ॥ अत्रोद्देशकः । परहतिदलनविधानाश्रयोदश स्वपरसङ्गणविधानात् । . भागाश्चत्वारोऽतः कति भागास्युः फले रूपे ॥ ९६ ॥ प्राकस्वपरहतविधानात्सप्तस्वासनपरगुणार्धविधानात् । भागास्त्रितयश्चातः कति भागास्स्युः फले रूप ।। ९७ ॥ रूपांशका द्विषटकहादशवितिहरा विनष्टोऽत्र । पञ्चमराशी रूपं मर्वसमासस्स राशिः कः ॥ ९८ ।। - इति भागजातिः। प्रभागभागभागजात्योस्सूत्रम अंशानां सङ्गणनं हाराणां च प्रभागजातौ स्यात् । गुणकारोंऽशकराशेहरिहरो भागभागजातिविधी ॥ ९९ ॥ प्रभागजातावुद्देशकः । रूपार्ध त्र्यंशार्घ त्र्यंशार्षि दलार्धपांशम् । पाशार्धत्र्यंशं तृतीयभागार्थसप्तशिम् ॥ १० ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy