SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्गहः 'एकांशद्धीनां राशीनां युतावंशाद्वारस्याधिक्ये सत्यंशोत्पादक सूत्रम्-- समहारकांशकयुतिहतयुत्यंशोऽश एकवडीनाम् । शेषमितरांशयुतिहतमन्यांशोऽस्त्येवमा चरमात् ।। ७३ ॥ .. अत्रोद्देशकः । नवकदशैकादशहतराशीनां नवतिनवशतीभक्ता । यूनाशीत्यष्टशती संयोगः केंऽशकाः कथय ॥ ७४ ॥ छेदोत्पत्तौ सूत्रम्-- रूपांशकराशीनां रूपाद्यास्त्रिगुणिता हराः क्रमशः । द्विदिव्यंशाभ्यस्तावादिमचरमौ फले रूपं ॥ ७५ ॥ अत्रोद्देशकः। पश्चानां राशीनां रूपांशानां युतिर्भवेद्रूपम् । षण्णां सप्तानां वा के हाराः कथय गणितज्ञ ॥ ७६ ॥ विषमस्थानानां छेदोत्पत्ता सूत्रम्--- एकांशकराशीनां व्याद्या रूपोत्तरा भवन्ति हराः । स्वासनपराभ्यस्तास्सर्वे दलिताः फले रूपे ॥ ७७ ॥ एकाशानामनेकांशानां चैकांशे फले छेदोत्पत्तौ सूत्रलब्धहरः प्रथमस्यच्छेदः सस्वांशकोऽयमपरस्य । प्राक् स्वपरेण हतोऽन्त्यः स्वांशेनैकांशक योगे ॥ ७८ ॥ अत्रोद्देशकः। सप्तकनवकत्रितयत्रयोदशांशप्रयुक्तराशीनाम् । । रूपं पादः षष्ठः संयोगाः के हराः कथय ॥ ७९ ॥ 1 B सशसंशराशीना अंशोत्पादकसूत्रम् ।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy