SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कलासवर्णव्यवहारः. श्रीखण्डं त्वं गृहीत्वानय जिनसदन प्रार्थनायाब्रवीन्मा मित्यद्य श्रावकार्यो भणगणक कियच्छेषमंशान्विशोध्य ॥ ६४ ॥ 'अष्टपञ्चमुखौ हारावुभयेऽप्येकवृद्धिकाः । 'त्रिंशदन्ताः पराभ्यस्ताश्चतुर्गुणित पश्चिमाः ॥ ६५ ॥ " 'स्वस्ववक्र प्रमाणांशा रूपात्संशोध्य तद्द्वयम् । शेषं सरखे समाचक्ष्व प्रोत्तीर्णगणितार्णव || ६६ || एकोनविंशतिरथ क्रमात् त्रयोविंशतिद्विषष्टिश्च । रूपविहीना त्रिंशत्ततस्त्रयोविंशनिशतं स्यात् ॥ ६७ ॥ पश्चत्रिंशत्तस्मादष्टाशीतिकशतं विनिर्दिष्टम् । सप्तत्रिंशदमुष्मादष्टानवतित्रिकोनपञ्चाशत् ॥ ६८ ॥ चत्वारिंशच्छतिका सैका च पुनश्शतं सषांडशकम् । एकत्रिंशदतरस्यादद्वानवतिः सप्तपञ्चाशत् ॥ ६९ ॥ त्र्यधिका सप्ततिरस्मात्सप पचाशदपि च सा द्विगुणा । सप्तकृतिः सचतुषा सप्ततिरेकोनविंशनिद्विशतम् ॥ ७० ॥ हारा निरूपिता अंशा एकाद्येकोत्तरा अमून | प्रक्षिप्य फलमाचक्ष्व भागनात्यब्धिपारग || ७१ ॥ अशोत्पत्तौ सूत्रम् - एकं परिकल्प्यांशं तैरिष्टैस्समहरांशकान् हन्यात् । यद्गुणितांशसमासः फलसढर्शोऽशास्त एवेष्टाः || ७२ || This stanza is omitted in M. This stanza is not found in M. B प्रीतीर्णगणितार्णव. • B विंशत्य. • K and B भागजात्यन्धिपारन. 36
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy