SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 37 कलासवर्णव्यवहारः. एकांशकानामेकांशेऽनेकांशे च फले छेदोत्पत्ती सूत्रम्सेष्टो हारो भक्तः स्वांशेन निरग्रमादिमांशहरः । तद्युतिहाराप्तेष्टः शेषोऽस्मादित्यमितरेषाम् ॥ ८ ॥ अत्रोद्देशकः । त्रयाणां रूपकांशानां राशीनां के हरा वद । फलं चतुर्थभागस्स्याञ्चतुर्णा च त्रिसप्तमम् ।। ८१ ॥ ऐकांशानामनेकांशानां चानेकांशे फले छेदोत्पत्ता सूत्रम्इष्टहता दृष्टांशाः फलांशसहशा यथा हि तद्योगः । निजगुणहतफलहारस्तद्धारो भवति निर्दिष्टः ।। ८२ !! अत्रोदेशकः । 'एककांशेन राशीनां त्रयाणां के हरा वद । हादशाप्ता त्रयोविंशत्यशंका च युतिर्भवेत् ।। ८३ ॥ त्रिसप्तकनवांशानां त्रयाणां के हरा वद । य्यूनपश्चाशदाता त्रिसप्तत्यंशा युतिर्भवेत् ॥ ८४ ।। एकांशकयो राश्योरेकांशे फले छेदोत्पत्ती सूत्रम्वाम्छाहतयुतिहारश्छेदः स व्यंकवाञ्छ्याप्तोऽन्यः । फलहारहारलब्ध स्खयोगगुणिते हरौ वा स्तः ॥ ८५ !! अत्रांद्देशकः । . राश्योरेकांशयोश्छेदी को मवंता. तयोयुतिः । पशो दशमागो वा ब्रूहि त्वं गणितार्थवित् ।। ८६ ॥ Stadzus 88 and 84 are omitted in B.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy