SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 32 गणितसारसग्रहः शेषगच्छस्याद्यानयनसूत्रम् - 'प्रचया?नः प्रभवो युतश्चयनेष्टपदचयार्धाभ्याम् । शेषस्य पदस्यादिश्चयस्तु पूर्वोक्त एव भवेत् ॥ ४६ ॥ गुणगुणितेऽपि चयादी तथैव भेदोऽयमत्र शेषपदे। . इष्टपदमितगुणाहतिगुणितप्रभवो भवेद्वक्रम् ।। ४७ ।। अत्रोदेशकः । . पादोत्तरं दलास्य पदं त्रिपादांशकस्समुद्दिष्टः । खेष्टं चतुर्थभागः किं व्युत्कलितं समाकलय ॥ ५८ । प्रभवोऽधं पञ्चांशः प्रचयो द्विव्यंशको भवेद्गच्छः । पश्चाष्टांशस्वेष्टं पदमणमाचक्ष्व गणितज्ञ ।। ४९ ॥ आदिश्चतुर्थभागः प्रचयः पञ्चांशकास्त्रिपञ्चाशः । गच्छो वाञ्छागच्छो दशमो व्यवकलितमानं किम् ॥ ५० त्रिभागौ हौ वकं पञ्चमांशश्चयस्स्यात् पदं त्रिनः पादः पञ्चमस्वेष्टगच्छः । षडशस्सप्तांशो वा व्ययः को वद त्वम् कलावास प्रज्ञाचन्द्रिकाभास्वदिन्दो ॥ ५१ ॥ द्वादशपदं चतुर्थर्णोत्तरमधौनपञ्चकं वदनम् । त्रिचतुःपञ्चाष्टष्टपदानि व्युत्कालतमाकलय ॥ ५२ ॥ 1 प्रचयगुणितेष्टगच्छत्सादिः प्रभवः पदस्य शेषस्य । पूर्वोक्तः प्रचयस्स्यादिष्टस्य प्राक्तनादेव ॥ • ' च चतुर्भागः. 'M किं व्युत्कलितं समाकलय.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy