SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 81 कलासवर्णव्यवहारः. गुणधनगुणसङ्कलित धनयोः सूत्रम्पदमितगुणहतिगुणितप्रभवः स्याद्गुणधनं तदाधूनम् । एकोनगुणविभक्तं गुणसङ्कलित विजानीयात् ॥ ४० ॥ • गुणसङ्कलितान्त्यधनानयने तत्सकलितानयने च सूत्रम्-- गुणसझलितान्त्यधनं विगतैकपदस्य गुणधनं भवति । तद्गुणगुणं मुरवोनं व्यकोत्तरभाजितं सारम् ॥ ४१ ।। अत्रोदेशकः । प्रभवोऽष्टमश्चतुर्थः प्रचषः पञ्च पदमत्र गुणगुणितम् । गुणसङ्कलितं नस्यान्यधनं चाचक्ष्व में शीघ्रम् ॥ ४२ ॥ 'गुणधनसकलितधनयोरागृत्तरपदान्यपि पूर्वोक्तसूत्रैरानयेत् । समानेष्टोत्तरगच्छ सङ्कलिनगुणसङ्कलितममधनस्याद्यानयनसूत्रम्-- मुखमेकं चयगच्छाविष्टौ मुखवित्तरहितगुणचित्या । हतचयधनमादिगुणं मुखं भवेदिचितिधनसाम्ये ॥ ४३ ॥ ___ अत्रोद्देशकः । भाववाधिभुवनानि पदान्यम्भोधिपश्चमुनयस्त्रिहतास्त । उत्तराणि वदनानि कति स्यु. युग्मसङ्कलितवित्तसमेषु ॥ ४४ ॥ इति भिन्नसङ्कलितं समाप्तम् ॥ भिन्नव्युत्कलितम् । भिन्नव्युत्कलिने करणसूत्रं यथा - गच्छाधिकष्टमिष्टं चयहतमुनोत्तरं बिहादियुतम् । शेषेष्टपदार्धगुणं व्युत्कलितं खेष्टवित्तं च ॥ १५ ॥ Pound only in B,
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy