SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 38 कलासवर्णव्यवहारः. गुणसङ्कलितव्युत्कलितोदाहरणम् । द्वित्रिभागरहिताष्टमुखं द्वित्र्यंशको गुणचयोऽष्ट पदं भोः। मित्र रत्नगतिपश्चपदानीष्टानि शेषमुखवित्तपदं किम् ॥ ५३ ॥ इति भिन्नव्युत्कालितं समाप्तम् ॥ कलासवर्णषड़जातिः ।। इतः परं कलासवणे पड़जातिमुदाहरिष्यामः --- भागप्रभागावथ भागभागो भागानुबन्धः परिकीर्तितोऽतः । भागापवाहस्सह भागमात्रा षड़जातयो मुत्र कलासवणे ॥ ५४ ॥ भागजातिः । तत्र भागजातौ करणसूत्रं यथासदृशहतच्छेदहतो मियोंऽशहारौ समच्छिदावंशी । लुप्तैकहरौ योज्यौ त्याज्यौ वा भागजातिविधौ ॥ ५५ ॥ 'प्रकारान्तरेण समानच्छेदमुद्रावयितुमुत्तरसूत्रम - छेदापवर्तकानां लब्धानां चाहती निरुद्धः स्यात् । हरहतनिरुद्धगुणिते हारांशगुणे समो हारः ॥ ५६ ॥ Kand M add after this इति सारमङ्गडे महावीराचार्गस्य कृती द्वितीयच्या. रस्सामत:. This, howerer, seems to be a nistake. * This and the stanze following are not found in M.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy