SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः प्रकारान्तरेण तदेवाह - द्विगुणचयगुणितवित्तादुत्तरदलमुखविशेषकृतिसहितात् । मूलं क्षेपपदोनं प्रचयेन हृतं च गच्छस्स्यात् ॥ ३४ ॥ अत्रोद्देशकः । द्विपञ्चांशो वकं त्रिगुणचरणस्स्यादिह चयः पडंशस्तप्तन्नस्त्रिकतिविहतो वित्समुदितम् । • चयः पश्चाष्टांशः पुनरपि मुखं व्यष्टममिति त्रिचत्वारिंशास्स्वं प्रिय वद पदं शीघ्रमनयोः ॥ ३५ ॥ आधुत्तरानयनसूत्रम् -- 'गच्छाप्तगणितमादिविगतैकपदार्धगुणितचयहीनम् । पदहनधनमान निरेक पददलहतं प्रचयः ॥ ३६ ॥ अत्रोद्देशकः । त्रिचतुर्थचतुःपञ्चमचयगच्छे खेषुशशिहतैकत्रिंशद्- । वित्ते व्यंशचतुःपञ्चममुखगच्छे च वद मुखं प्रचयं च ॥ ३७ ॥ इष्टगच्छयोर्व्यस्ताद्युत्तरसमधनद्विगुणत्रिगुणविभागत्रिभागधनानयनसूत्रम् - व्येकात्महतो गच्छस्स्वेष्टनो द्विगुणितान्यपदहीनः । मुखमात्मोनान्यतिर्दिकेष्टपदघातवर्जिता प्रचयः ॥ ३८ ॥ अत्रोद्देशकः । एकादिगुणविभागस्त्वं व्यस्ताद्यत्तरे हि वद मित्र । द्विव्यशोनैकादशपश्चांशकमिश्रनवपदयोः ॥ ३९ ॥ - - IK and B प्रभवो गच्छगप्तश्नम,
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy