SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 20 कलासवर्णव्यवहारः. इष्टघनधनाद्युत्तरगच्छानयनसूत्रम् ---- इष्टचतुर्थः प्रभवः प्रभवात्प्रचयो भवेद्दिसङ्गणितः । प्रचयश्चतुरभ्यस्ता मच्छस्तेषां युतिवृन्दम् ॥ २७ ॥ अत्रोद्देशकः । द्विमुग्वैकचया अंशास्त्रिप्रभवकोत्तग हग उभये । पचपदा वद तेषां घनधनमुरवचयपदानि सवं ॥ २८ ॥ 'दृष्टयनाद्युत्तरतो द्विगणत्रिगर्णाद्रभागत्रिभागादीष्टधनाद्यत्तरानयन सूत्रम - दृष्टविभक्तेष्टधनं द्विष्ठं तत्प्रचयताडितं प्रचयः । त्प्रभवगुणं प्रभवो गुणभागस्येष्टवित्तस्य ॥ २९ ॥ _अत्रोद्देशकः । प्रभवरूपी रूपं प्रवयः पञ्चाष्टमसमानपदम् । इच्छाधनमपि नावत्कथय सब को मुखप्रचयां ॥ ३० ॥ प्रचयादादिगिणस्त्रयांदशाप्टादशं पदं वेष्टम।। वित्तं तु सप्तपष्टिः पचनभक्ता वदादिचयौ ॥ ३१ ॥ 'मुखमकं द्विव्यंशः प्रचना गच्छरसमश्चतुर्नवमः ।। धनमिष्टं द्वाविंशतिरकाशीत्या वदादिचयौ ॥ ३२ ॥ 'गच्छानयनसूत्रम् ---- द्विगुणचयगुणितवित्तादुत्तरदलमखावशेषकतिर्माहतात् । मलं प्रचयार्धयुतं प्रभवानं चयहतं गच्छः ॥ ३३ ॥ '५ गुणभागाद्युनरानयनसूत्रम् । ५ ॥ प्रचगन. : M गुणभागागुत्तरच्छाया:. This stanza takes the place of stanza No.31 in Maul is viitted in B. Insterd of the following two stanzar Mod. अात्तग्गुणगशान्यादिना इ. धनगच्छ आनंतव्यः and tepent stanza So. 70 give m... परिकर्मव्यवहार,
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy