SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ गणितसारसहः भिन्नघने परिदृष्टघनानां मूलमुदग्रमते वद मित्र । त्र्यूनशतद्वययुग्द्विसहस्याश्रापि नवप्रहतत्रिहतायाः ॥ २१ ॥ इति भिन्नवर्गवर्गमूलघनघनमूलानि ।। - भिन्नसङ्कलितम् । भिन्नसङ्कलिते करणसूत्रं यथा ----- पदमिष्टं प्रचयहतं द्विगुणप्रभवान्वितं चयेनोनम् । गच्छार्थेनाभ्यस्तं भवनि फलं भिन्नसङ्कलिते ॥ २२ ॥ __ अत्रोद्देशकः । द्विध्यशष्षहभागस्त्रिचरणभागो मुरवं चयो गच्छः । द्वौ पचमौ त्रिपादो द्विव्यंशोऽन्यस्य कथय कि वित्तम् ॥ २३ ॥ आदिः प्रचयो गच्छस्त्रिपञ्चमः पञ्चमस्त्रिपादांशः । सर्वांशहरौ वृद्धौ द्वित्रिभिरा सप्तकाञ्च का चितिः ॥ २४ ।। इष्टगच्छस्याद्युत्तरवर्गरूपघनरूपधनानयनसूत्रम् -- पदमिष्टमेकमादिव्य॒केष्टदलोद्भुतं मुरवानपदम् । प्रचयो वित्त तेषां वर्गो गच्छाहतं वृन्दम् ॥ २५ ॥ अत्रोद्देशकः। 'पदमिष्टं द्विव्यंशो रूपेणांशो हरश्च संवृद्धः । यावद्दशपदमेषां वद मुवचयवर्गवृन्दानि ॥ २६ ॥ This stanza is not fourd in N.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy