SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ परिकर्मव्यवहारः श विसदृशादिसडशगच्छसमधनानामुत्तरानयनमूत्रम् अधिकमुखस्यैकचयश्चाधिकमखशेषमुखविशेषो भक्तः । विगतैकपदार्धन सरूपश्च चा भवन्ति शेषमुग्वानाम ॥ ११ ॥ अत्रोद्देशकः। एकत्रिपश्चसप्तनवैकादशवदनपत्रपत्रिपदानाम् । समवित्तानां कथयोत्तराणि गणिताब्धिपारदश्वन गणक ॥९२ ।। अथ गुणधनगुणसङ्कलितधनयोस्तुत्रम् ---- पदमितगुणहतिगुणितप्रभवस्म्याद्गुणधनं नाद्यनम् । एकोनगुणविभक्तं गुणसङ्कलितं विजानीयात् ॥ ९३ ॥ गुणसङ्कलिते अन्यदपि सुत्रम् -- समदलविषमखरूपो गुणगणितो वर्गनाडिनो गच्छ । रूपोनः प्रभवनो व्येकोत्तरभाजितस्मा म ॥ ९४ ।। गुणसङ्कलितान्त्यधनानयने मत्सलिाधनानाने व सूत्रम् -- गुणसङ्कलितान्त्यधनं विगतकपदग्य गणधनं भवति । तद्गुणगुणं मुखोनं व्यकोत्तरभाजित माम ॥ ९५ ॥ गुणधनस्योदाहरणम् । वर्णद्वयं गृहीत्वा त्रिगुणधनं प्रतिपुर समा यति । यः पुरुषोऽप्टनगर्या तस्य किर्याहत्तमांचक्ष्व ॥ ९६ ॥ गुणधनस्यायुत्तरानयनसूत्रम् - गुणधनमादिविभक्तं यत्पदमितवघसमं स एव चयः । गच्छप्रमगुणघाताहतं गुणितं भवेत्प्रभवः ॥ ९७ ॥ IN समयति.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy