SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः ___ दृष्ठधनायुत्तरतो द्विगुणत्रिगुणविभागविभागादीष्टधनाद्युत्तरानयन सूत्रम् इष्टविभक्तेष्टधनं द्विष्ठं तत्प्रचयताडितं प्रचयः । तत्प्रभवगुणं प्रभवो 'गुणभागस्येष्टवित्तस्य ॥ ८४ ॥ अत्रोदेशकः। समगच्छश्चत्वारःषष्टिर्मुखमुत्तरं ततो द्विगुणम् । तयादिहतविभक्तस्वेष्टस्यायुत्तरे ब्रूहि ॥ ८५ ॥ इष्टगच्छयोर्व्यस्ताद्युत्तरसमधनद्विगुणत्रिगुणद्विभागत्रिभागादिधनानयनसूत्रम् - व्येकात्महतो गच्छस्वेष्टनो द्विगुणितान्यपदहीनः । मुरवमात्मोनान्यकृतिदिकेष्टपदघातवर्जिता प्रचयः ॥ ८६ ॥ ___ अत्रोद्देशकः। पश्चाष्टगच्छपुंसो यस्तप्रभवोत्तरे समानधनम् । द्वित्रिगुणादिधनं वा ब्रूहि त्वं गणक विगणय्य ॥ ८७ ॥ द्वादशषोडशपदयोर्व्यस्तप्रभवोत्तरे समानधनम् । यादिगुणभागधनमपि कथय त्वं गणितशास्त्रज्ञ ॥ ८ ॥ असमानोत्तरसमगच्छसमधनस्याद्युत्तरानयनसूत्रम्-- अधिकचयस्यैकादिश्चाधिकचयशेषचयविशेषो गुणितः । विगतैकपदार्धेन सरूपश्च मुरवानि मित्र शेषचयानाम् ॥ ८९ ॥ अत्रोदेशकः । एकादिषडन्तचयानामेकत्रितयपश्चसप्तचयानाम् । नवनवगच्छानां समवित्तानां चाशु वद मुखानि सखे ॥९०॥ 1 x गुणभागायुत्तरेच्छायाः. ' गुण. ' गणकमुखतिलक ।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy