SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 9.2 गणितसारसङ्ग्रहः गुणधनस्थ गच्छानयनसूत्रम् -- मुखभक्ते गुणावते यथा निरग्रं तथा गुणेन हते। यावयोऽत्र शलाकास्तावान गच्छो गुणधनस्य ॥ ९ ॥ गुणसङ्कलितोदाहरणम् । । दीनापनकादिद्विगुणं धनमर्जयन्नरः कश्चित् । प्राविक्ष टनगरीः कति जातास्तस्य दीनाराः ॥ ९९ ॥ सप्तमुखात्रिगुण वयत्रिवर्गगच्छस्य किं धनं वणिजः। , त्रिपक्षकप-शप्रभवगुणोत्तर परस्यापि ॥ १० ॥ गुणसङ्कालिनोत्तराधानयनसूत्रम् - असकृयेकं मुखहतवित्तं येनोद्भुतं भवेत्स चयः । व्येकगुणगुणिनगणितं नोकपद-मात्रगुणवयातं प्रभवः ।। १०१ ॥ अत्रोदेशकः । त्रिमुरव (गच्छ यासाङ्काम्बर गलनिधियने कि प्रचयः । षङ्गणवाप पावरशशि हिमगुत्रित्तभत्र मुखं किम् ।। १०२ ॥ • गुणसङ्कलिनगच्छानवनसूत्रम - एकोनगुणाभ्यरत प्रभवहनं रूपसंयु वित्तम् । यावत्कृत्वो अक्तं गुणेन तद्वारसम्मितिर्गच्छः ॥ १०३ ॥ अत्रांद्देशकः। त्रिप्रभवं पटुगुणं सारं सप्तत्युपेततप्तशती। सप्तामा ब्रूहि सरवे कियत्पदं गणक गुणनिपुण ॥ १० ॥ पचादिद्विगुणोत्तरे शरगिरिध्येकप्रमाणे धनेसप्तादि त्रिगुणे नगेअदुरितस्तम्बेरमर्तुप्रमे ।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy