SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 17 परिकर्मव्यवहारः सङ्कलितम् । सप्तमे सङ्कलितपरिकर्मणि करणसूत्रं यथा -- रूपेणोनो गच्छो दलीकृतः प्रचयताडितो मिश्रः । प्रभवेण पदाभ्यस्तस्सङ्कक्रितं भवति सर्वेषाम् ॥ १ ॥ प्रकारान्तरेण धनानयनसूत्रम्एकविहीनो गच्छः प्रचयगुणो द्विगुणितादिसंयुक्तः । गच्छाभ्यस्तो द्विहतः प्रभवेत्सर्वत्र सङ्कलितम् ॥ १२ ॥ आधुत्तरसर्वधनानयनसूत्रम्--- पदहतमुवमादिधनं व्येकपदार्धनचयगुणो गच्छः । उत्तरधनं 'तयोोगो धनमूनोत्तरं मुखेऽन्त्यधने ॥ १३ ॥ अन्त्यधनमध्यधनसर्वधनानयनसूत्रम्-.. चयगुणितैकोनपदं साद्यन्त्यधनं तदादियोगार्थम् । मध्यधनं तत्पदवधमुद्दिष्टं सर्वसङ्कलितम् ॥ ६४ ॥ ____ अत्रोद्देशकः । एकादिदशान्ताद्यास्तावत्प्रचवास्समर्चयन्ति धनम् । वणिजो दश दश गच्छास्तेषां सङ्कलितमाकलय ॥ १५ ॥ द्विमुरवत्रिचयैर्मणिमिः प्रानर्च श्रावकोत्तमः कश्चित् । पञ्चवसतीरमीषां का सङ्ख्या धूहि गणितज्ञ ॥ ६ ॥ आदिस्त्रयश्चयोऽष्टौ द्वादश गच्छस्त्रयोऽपि रूपेण । आ सप्तकात्मवृद्धास्सर्वेषां गणक भण गणितम् ॥ १७ ॥ विकृतिर्मुरवं चयोऽष्टी नगरसहस्रे सर्चितं गणितम् । गणिताब्धिसमुत्तरणे बाहुबलिन् त्वं समाचक्ष्व ॥ ६ ॥ । तद्ना सैक(व !)पदाप्ता युतिः प्रभवः । This stanu is omitted in K. .. ली. 12499.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy