SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 16 गणितसारसङ्ग्रहः घनमूलम् । षष्ठे घनमूलपरिकर्माणि करणसूत्रं यथा अन्त्यघनाद पहृतघनमूलकृतित्रिहतिभाजिते भाज्ये । प्राहिताप्तस्य कृतिश्शोध्या शोध्ये घनेऽथ धनम् ॥ ५१ ॥ 'घनमेकं द्वे अघने घनपदकृत्या भजेत्रिगुणयाघनतः । पूर्वत्रिगुणाप्त कृतिस्त्याज्याप्तघनश्च पूर्ववल्लब्धपदैः ॥ ५४ ॥ अत्रोद्देशः । एकादिनवान्तानां घनात्मनां रत्नशशिनवाब्धीनाम् । 'नगरसव सुवर्त गजक्षपाकराणाश्च मूलं किम् ॥ ९५ ॥ गतिनयमदशिविशशिनां मुनिगुणरवत्वीक्षनव' खरानीनाम् । 'वसु 'वयुगवाद्रिगतिकरिचन्द्रर्तनां गृहाण पदम ॥ ५६ ॥ चतुः पयोध्यशिराक्षिदृष्टि ये भव्योमभयेक्षणस्य । दाष्टकर्माब्धिरघातिभाव द्विवह्निरत्नर्तुनगस्य मूलम् ॥ ५७ ॥ द्रव्याश्वशैल दुरितखवह्नयद्रिभयस्य वदत घनमूलम् । नवचन्द्र हिमगु मुनिशशिलब्ध्यम्बरखरयुगस्यापि ॥ ९८ ॥ 'गतिगज विषयेषुविधुत्वराद्रिकरगतियुगस्य मण मूलम् । लेख्याश्वनगनवाचलपुरखरनयजीवचन्द्रमसाम् ॥ ५९ ॥ गतिरखरदुरितेभाम्भोधितार्क्ष्यध्वजाक्षद्विकृति नवपदार्थद्र व्यवहीन्दुचन्द्र । जलधरपथरन्ध्रवष्टकानां घनानां गणक गणितदक्षाचक्ष्व मूलं परीक्ष्य ॥ ६० ॥ इति परिकर्मविधौ षष्ठं घनमूलं समाप्तम् ॥ M गिरि. M रसा. This stana is not found in M This stanza is not found in M. M विधुपुरखरस्वरर्तुज्वलनधरार्णा.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy