SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः गच्छानयनसूत्रम्अष्टोत्तरगुणराशेर्द्विगुणाद्युत्तरविशेषकृतिसहितात् । मूलं चययुतमर्धितमाघूनं चयहतं गच्छः ॥ १९ ॥ प्रकारान्तरेण गच्छानयनसूत्रम् अष्टोत्तरगुणराशेर्टिगुणाद्युत्तरविशेषकृतिसहितात् । मूलं क्षेपपदोनं दलितं चयभाजितं गच्छः ॥ ७० ॥ अत्रोद्देशकः ॥ आदिौं प्रचयोऽष्टौ हौ रूपेणा यात्क्रमाबदौ । वाको रसाद्रिनेत्रं रवेन्दुहरा वित्तमत्र को गच्छः ।। ७१ ॥ आदिः पत्र योऽष्टौ गुणलानिधनमत्र को गच्छः । षट् प्रभवश्व चयोऽष्टौ स्वद्विचनुस्त्वं पदं किं स्यात् ॥ ७२ ॥ सोर उत्तराद्यानयनसूत्रम्-- आदिधनोनं गणितं पदोनपदकृतिदलेन सम्भजितम् । प्रचयस्तदनहीनं गणितं पदभाजितं प्रभवः ॥ ७३ ॥ आधुत्तरानयनसूत्रम्प्रभवो गच्छाप.(धनं विगतैकपदार्धगुणितचयहीनम् । पदहाधनमायनं निरकपददलहत प्रचयः ।। ७४ ॥ प्रकारान्तरेणोत्तराद्यानयनसूत्रद्वयम् -- द्विहतं सङ्कलितधनं गच्छहतं द्विगुणितादिना रहितम् । विगतैकपदविभक्तं प्रचयस्स्यादिति विजानीहि ।। ७५ ॥ द्विगुणितसङ्कलितधनं गच्छहतं रूपरहितगच्छेन । ताडितचयेन रहितं. द्वयेन सम्भाजितं प्रभवः ॥ ७६ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy