SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ परिकर्मव्यवहारः अन्त्यान्यस्थानकृतिः परस्परस्थानसङ्गणा त्रिहता । पुनरेवं तद्योगस्सर्वपदधनान्वितो बृन्दम ।। ४६ ।। 'अन्त्यस्य घनः कृतिरपि सा त्रिहतोत्सार्य शेषगुणिता वा । शेषकृतित्र्यन्त्यहता स्थाप्यत्सायैवमत्र विधिः || ४७ अत्रोद्देशकः । 'एकादिनवान्तानां पञ्चदशानां शरेक्षणस्यापि । रसवह्नयोगिरिनगयोः कथय घनं द्रव्यध्योश्च ॥ ४८ ॥ पिकरगगनेन्दूनां नयगिरिशशिनां वरेन्दुवाणानाम् । वद मुनिचन्द्र वृन्दं चतुरुदविगुणशशिनान् ॥ ४९ ॥ राशिनीकृतोऽयं शयं मिश्रित त्रयोदशभिः । तद्दिगुणोऽस्मात्रिगुणश्चतुर्गुणः पञ्चगुणितश्च ॥ ५० ॥ शतमष्टषष्टयुक्तं दृष्टमभीष्टं घने विशिष्टतमैः । एकादिभिरष्टान्यैर्गुणितं वद तद्धनं शीघ्र ॥ ११ ॥ बन्याम्बर्तृगगनेन्द्रिय केशवानां सङ्ख्याः क्रमेण विनिधाय घन गृहीत्वा । आचक्ष्व लब्धमधुना करणानुयोगगम्भरिसारतरमागरपारदश्वन ।। ५२ ।। इति परिकर्मविध पश्चमो घनस्समाप्तः || PM रपि. • M गां वा. This stanza is omitted in M. Che following stanza is found as a C in P, Kand B; though not quite explioit, it mentions two of the processes thoro desoribed : raise स्तद्वर्गत्रिगुणितां हतशेषः । उत्सार्य शेषकृतिरथ निष्टा त्रिगुणा घनस्तथा वा ॥ 15 Instead of stanzas 48 and 49, M reads एकादिनवान्तानां रुद्राणां हिमकांन्दूनाम् 1 वद मुनिचन्द्रयतीनां वृन्दं चतुरुदधिगुणशशिनाम् ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy