SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 154 गणितसारसङ्ग्रहः. विषुवच्छायायुक्ते देशे इष्टच्छायां ज्ञात्वा कालानयनस्य सूत्रम्' शक्युतेष्टच्छाया मध्यच्छायोनिता द्विगुणा । तदवाप्ता शङ्कमितिः पूर्वापरयोदिनांशः स्यात् ॥ १५ ॥ अत्रोद्देशकः । द्वादशाङ्गुलशङ्कोवुदलच्छायाङ्गुलद्वयी । इष्टच्छायाष्टाङ्गुलिका दिनांशः को गतः स्थितः । व्यंशो दिनांशो घठिकाः कास्त्रिंशन्नाडिकं दिनम् ॥ १७ ॥ इष्टनाडिकानां छायानयनसूत्रम्द्विगुणितदिनभागहृता शङ्कमितिः शङ्कमानोना । धुदलच्छायायुक्ता छाया तत्वेष्टकालिका भवति ॥ १८ ॥ अछोद्देशकः । द्वादशाङ्गुलशङ्कोर्युदलच्छायाङ्गुलद्वयी। दशानां घठिकानां मा का छिंशन्नाडिकं दिनम् ॥ १९ ॥ पादच्छायालक्षणे पुरुषस्य पादप्रमाणस्य परिभाषासूत्रम् पुरुषोन्नतिसप्तांशस्तत्पुरुषाङ्गेस्तु दैर्ध्य स्यात् । यद्येवं चेत्पुरुषः स भाग्यवानाङ्गिभा स्पष्टा ॥ २० ॥ आरूढच्छायायाः सङ्ख्यानयनसूत्रम् - नृच्छायाहतशङ्कभित्तिस्तम्भान्तरोनितो भक्तः । नृच्छाययैव लब्धं शङ्कोभित्त्याश्रितच्छाया ॥ २१ ॥ ____ अछोद्देशकः । विंशतिहसः स्तम्भो भित्तिस्तम्भान्तरं करा अष्टौ । पुरुषच्छाया हिना भित्तिगता सम्भभा किं स्यात् ॥ २२ ॥ Not found in any of the M88.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy