SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ छायाव्यवहारः. स्तम्भप्रमाणं च भिच्यारूढस्तम्भच्छायासयां च ज्ञात्वा भित्ति स्तम्भान्तरसङ्ख्यानयनसूत्रम् — पुरुषच्छायानिम्नं स्तम्भारूढान्तरं तयोर्मध्यम् । स्तम्भारूढान्तरहृततदन्तरं पौरुषी त्राया ॥ २३ ॥ अत्रोद्देशकः । विंशतिहस्तः स्तम्भ: षोडश मित्त्याश्रितच्छाया । द्विगुणा पुरुषच्छाया भित्तिस्तम्भान्तरं किं स्यात् ॥ २४ ॥ अपरार्धस्योदाहरणम् । विशनिहतः स्तम्भः षोडश भिच्याश्रितच्छाया । किती पुरुषच्छाया भित्तिस्तम्भान्तरं चाष्टौ ॥ २५ ॥ आरूढच्छायायाः सख्यां च भित्तिस्तम्भान्तर भूमिसख्यांच पुरुषच्छायायाः सङ्ख्यां च ज्ञात्वा स्तम्भप्रमाणसङ्गख्यानयनसूत्रम- नृच्छायानारूढा भित्तिस्तम्भान्तरेण संयुक्ता । पौरुषभाहृतलब्धं विदुः प्रमाणं बुधाः स्तम्भं ॥ २६ ॥ अत्रोद्देशकः । षोडश भिच्यारूढच्छाया द्विगुणैव पौरुषी छाया । स्तम्भोत्सेधः कः स्याद्भित्तिस्तम्भान्तरं चाष्टौ || २७ || 155 शङ्कप्रमाणशङ्कच्छायामिश्रविभक्तसूत्रम् - शङ्कुप्रमाणशङ्कच्छायामिश्रं तु सैकपीरुण्या | मक्तं शङ्कुमितिः स्याच्छङ्कुच्छाया तदूनमिश्रं हि ॥ २८ ॥ अत्रोद्देशकः । शङ्कुप्रमाणशङ्कुच्छायामिश्रं तु पञ्चाशत् । शङ्कत्सेधः कः स्याच्चतुर्गुणा पौरुषी छाया || २९ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy