SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ छायान्यवहारः. 153 विषुवच्छाया यत्रयत्र देशे नास्ति तत्रतत्र देशे इष्टशङ्कोरिष्टकाल. च्छायां ज्ञात्वा तत्कालानयनसूत्रम छाया सैका द्विगुणा तया हृतं दिनमितं च पूर्वाद्धे । अपराह्ने तच्छेषं विज्ञेयं सारसङ्गाहे गणिते ॥ ८॥ अत्रोद्देशकः । पूर्वाद्धे पौरुषी छाया त्रिगुणा वद किं गतम् । अपरालेऽवशेषं च दिनस्यांशं वद प्रिय ॥ ९ ॥ दिनांशे जाते सति घटिकानयनसूत्रम अंशहतं दिनमानं छेदविभक्तं दिनांशके जाते । पूर्वा गतनाज्यस्त्वपराद्धे शंपनाज्यस्तु ॥ १८ ॥ अत्रोद्देशकः । विषुवच्छायाविरहितदेशेऽष्टांशो दिनस्य गाः । शेषश्चाष्टांशः का घटिकाः स्युः ग्वाग्निनाड्योहः ॥ ११ ॥ मल्लयुद्धकालानयनसूत्रम् -- कालानयनाद्दिनगतशेषसमासोनितः कालः । स्तम्भच्छाया स्तम्भप्रमाणभक्तैव पीरुपी छाया ॥ १२ ॥ अत्रोद्देशकः । पूर्वाद्दे शङ्कसमच्छायायां मल्लयुद्धमारब्धम् । अपराह्ने द्विगुणायां समाप्तिगतीच्च गुढकालः कः ॥ १३ ॥ अपगर्धस्यो हाहरणम् । द्वादशहस्तस्तम्भच्छाया चतुरुत्तरेव विंशतिका । तत्काले पौरुषिकच्छाया कियती भवेद्गणक ॥ १४ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy