SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अष्टमः. छायाव्यवहारः, शान्तिर्जिनः शान्तिकरः प्रजानां जगत्प्रभुतिसमस्तभावः' । . यः प्रातिहार्याष्टविवर्धमानो नमामि तं निर्जितशत्रुसङ्गम् ॥ १ ॥ आदी प्राच्याद्यष्टदिक्साधनं प्रवक्ष्यामः सलिलोपरितलवस्थितसमभूमितले लिरवेदत्तम् । बिम्बं स्वेच्छाशद्विगुणितपरिणाहसूत्रेण ॥ २ ॥ तवृत्तमध्यस्थतदिष्टशकोश्छाया दिनादौ च दिनान्तकाले । तहत्तरेरवां स्पृशति क्रमेण पश्चात्पुरस्ताच ककुप् प्रदिष्टा ॥ ३ ॥ तग्रियान्तर्गततन्तुना लिरवेन्मत्स्याकर्ति याम्यकुबेरदिस्थाम् । तत्कोणमध्ये विदिशः प्रसाध्याश्छायैव याम्योत्तरदिग्दिशार्धजाः ॥ ४ ॥ अजधठरविसङ्कमणधुदलजभैक्यार्धमेव विषुवदा ॥ ४ ॥ लङ्कायां यवकोव्यां सिद्धपुरीरोमकापुर्योः । विषुवगा नास्त्येव त्रिंशद्वठिकं दिनं भवेत्तस्मात् ॥ ५ ॥ देशेष्वितरेषु दिनं त्रिंशन्नाज्याधिकोनं स्यात् । मेषधटायनदिनयोस्त्रिंशदठिकं दिनं हि सर्वत्र ॥ ६॥ दिनमानं दिनदलभां ज्योतिश्शास्त्रोक्तमार्गेण । ज्ञात्वा छायागणितं विद्यादिह वक्ष्यमाणसूत्रीधैः ॥ ७॥ IM reads तत्त्व:.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy