SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ खातव्यवहारः. 149 प्राकारस्य व्यासः सप्त चतुर्विशतिस्तदायामः । घटितेष्टकाः कति स्युश्चोच्छ्रायो विंशतिस्तस्य ॥ ४९ ॥ व्यासः प्राकारस्योर्चे पडघोऽथाष्ट तीर्थका दीर्घः । घटितेष्टकाः कति स्युनोच्छ्रायो विंशतिस्तस्य ।। ५०॥ द्वादश षोडश विंशतिरुत्संधाः सप्त षट् च पञ्चाधः । व्यासा मुरवे चतुस्त्रिहिकाश्चतुर्विंशतिर्दीर्घः ॥ ११ ॥ इष्टवेदिकायां पतितायां सत्यां स्थितस्थाने इष्टकासङ्ख्यानयनस्य च पतितस्थाने इष्टकासङ्ख्यानयनस्य च सत्रम् ---- मुरवतलशेषः पतितोत्सेधगुणः सकलवेधहत्समुरवः । मुखभूम्योभूमिमुखे पूर्वोक्तं करणमवशिष्टम् ॥ ५२ ॥ अत्रोद्देशकः। द्वादश देयं व्यासः पश्चाधश्चोर्ध्वमेकमुत्सेधः । दश तस्मिन् पञ्च करा भग्नास्तत्रेप्टकाः कति स्युस्ताः ॥ ५३॥ प्राकारे कर्णाकारेण भग्ने सति स्थितष्टकानयनस्य च पतितष्टकानयनस्य च सूत्रम् भूमिमुरवे द्विगुणे मुग्वभूमियते मन्मभूदगयतोने । दैयोदयपष्ठांशने स्थितपतितेप्टकाः क्रमेण स्युः ॥ ५४॥ अत्रोद्देशकः । प्राकारोऽयं मूलान्मध्यावर्तन वागुना विद्वः । कर्णाकृत्या मनस्तत्स्थितपतितप्टकाः कित्यः स्युः ॥ ५५ ॥ प्राकारोऽयं मूलान्मध्यावर्तन चैकहम्तं गन्वा । कर्णाकृत्या भग्नः कतीप्टकाः स्युः स्थिताश्च पतिताः काः ॥ १६ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy