SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ गणित सारसङ्ग्रहः. प्राकारमध्यप्रदेशोत्सेधे तरवृद्धयानयनस्य प्राकारस्य उभयपार्श्वयोः तरहानेरानयनस्य च सूत्रम् - 150 इष्टेष्टको हृतो वेधश्च तर प्रमाणमे कोनम् । मुखतलशेषेण हृतं फलमेव हि भवनि तरहानिः ॥ ५७ अत्रोद्देशकः । प्राकारस्य व्यासः सप्त तले विंशतिस्तदुत्सेधः । एकेनायें घटितस्तरबृद्धयूने करोदयेष्टकथा ॥ ९८३ ॥ समवृत्तायां वाप्यां व्वासच तुप्के ऽर्धयुक्तकर भूमिः । घटितेष्टकाभिरभितस्तस्यां वेधस्त्रयः काः स्युः । घटितेष्टकाः सरखे मे विगणय्य ब्रूहि यदि वेत्सि ॥ ६० ॥ इष्टकाघटितस्थले अधस्तलव्यासै सति ऊर्ध्वतलव्यासे सति च गणितन्यायसूत्रम्— द्विगुणनिवेश व्यासायामयुतो द्विगुणितस्तदायामः । आयतचतुरश्रे स्यादुत्सेधव्याससङ्गणितः ॥ ६१ ॥ 11 अत्रोद्देशकः । विद्याधरनगरस्य व्यासोऽष्टौ द्वादशैव चायामः । पञ्च प्राकारतले मुखे तदेकं दशोत्सेधः ॥ ६२ ॥ इति स्वातव्यवहारे चितिगणितं समाप्तम् । * क्रकचिकाव्यवहारः. इतः परं क्रकचिकाव्यवहारमुदाहरिष्यामः । तत्र परिभाषा - हस्तद्वयं षडङ्गुलहीनं किष्क्वायं भवति । इष्टाद्यन्तच्छेदनसङ्ख्यैव हि मार्गसंज्ञा स्यात् ॥ ६३ ॥ अथ शाकाख्यद्यादिद्रुमसमुदायेषु वक्ष्यमाणेषु । व्यासोद्दयमार्गाणामङ्गुलसंख्या परस्परन्नाप्ता ॥ ६४ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy