SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ खातव्यवहारः. 147 वापप्रिणालिकानां विमोचने तत्तदिष्टप्रणालिकासंयोगे तज्जलेन वाप्यां पूर्णायां सत्यां तत्तत्कालानयनसूत्रम् -- वापीप्रणालिकाः स्वस्वकालभक्ताः सवर्णविच्छेदाः । तद्युतिभक्तं रूपं दिनांशकः स्यात्प्रणालिकायुत्या ॥ तदिनभागहतास्ते तज्जलगतयो भवन्ति तद्वाप्याम् ॥ ३३ ॥ अत्रोद्देशकः । चतस्त्रः प्रणालिकाः स्युस्तत्रैकैका प्रपूरयति वापीम् । द्वित्रिचतुःपञ्चांगैर्दिनस्य कतिभिर्दिनांशैस्ताः ॥ ३४ ॥ त्रैराशिकाख्यचतुर्थगणितव्यवहारे सूचनामात्रोदाहरणमेव ; अत्र सम्यग्विस्तार्य प्रवक्ष्यते - समचतुरश्रा वापी नवहस्तघना नगस्य तले । तच्छिरवराजलधारा चतुरश्राङ्गुलममानविष्कम्मा ॥ ३५ ॥ पतिताग्रे विच्छिन्ना तया घना सान्नरालजलपर्णा । शैलोत्सेधं वाप्यां जलप्रमाणं च मे बृहि ॥ ३१ ॥ वापी समचतुरश्रा नवहस्तघना नगस्य तले ।। अलसमवृत्तघना जलधारा निपतिता च तच्छिखरात् ।। ३७ ॥ अग्रे विच्छिन्नाभत्तस्या वाप्या मुखं प्रविष्टा हि । सा पूर्णान्तरगतजलधारोत्सेधेन शैलस्य। उत्सेधं कथय सावे जलप्रमाणं च विगणय्य ॥ ३८ ॥ समचतर श्रा वापी नवहस्सघना नगम्य तले । तचिलखगजलधारा पतिताङ्ग रायनत्रिकोणा सा ॥ ३० ॥ वापीमुरवप्रविष्ठा साग्रं छिन्नान्त गलजलपुर्णा । कथय सरवे विगणय्य च गिर्युत्सेधं जलप्रमाणं च ॥ ४० ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy