SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ खातव्यवहारः. 145 त्रिभुजस्य मुरवेऽशीतिः षष्टिर्मध्ये तले च पश्चाशत् । बाहुत्रयेऽपि वेधो नव किं तस्यापि भवति गणितफलम् ॥ १८ ॥ खातिकायाः स्वातगणितफलानयनस्य च स्वातिकाया मध्ये सूची मुरवाकारवत् उत्सेधे सति खातगणितफलानयनस्य च सूत्रम् परिरखामुरवेन सहितो विष्कम्भस्त्रिभुजवृत्तयोस्त्रिगुणात् । आयामश्चतुरश्रे चतुर्गुणो व्याससङ्गुणिनः ॥ १९ ॥ सूचीमुरववद्वेधे परिरवा मध्ये तु परिरवार्धम् । मुरवसहितमथो करणं प्राग्वत्तलसचिवेधे च ।। २० ॥ अत्रोद्देशकः. त्रिभुजचतुर्भुजवृत्तं पुरोदितं परिरवया परिक्षिप्तम् । ' दण्डाशीत्या व्यासः परिग्वाश्चतुरुर्विकास्त्रिवेधाः स्युः ॥ २१ ॥ आयतचतुरायामो विंशत्युत्तरशतं पुनासः । चत्वारिंशत् परिरवा चतुरुर्वीका त्रिवधा स्नात् ॥ २२ ॥ उत्सेधे बहुप्रकारवति सति वातफलानयनस्य च, गस्य कस्यचित् स्वातफलं ज्ञात्वा तत्त्वातफलात् अन्यक्षत्रस्य खातफलानयनस्य च सूत्रम्--- वेधयुतिः स्थानहना वेधो मुग्वफलगुणः स्व वातफलम् । त्रिचतुर्भुजवृत्तानां फलमन्यक्षेत्रफलहतं वेधः ॥ २३ ॥ अत्रोद्देशकः । समचतुर क्षेत्रे भूमिचतुर्हस्तमात्रविस्तारे । तत्रैकद्वित्रिचतुर्हस्तनिखाते कियान् हि समबंधः ॥ २४ ॥ 14-A
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy