SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ गणितसारसाहः. वति । तन्मुखपुच्छविनिर्गतरेरवैव तहनु यस्यापि ज्याकतिर्मवति । तद्धनुईयस्य शरद्वयमेव वृत्तपरस्परसम्पातशरौ ज्ञेयो । समवृत्तद्वयसंयोगे तयोः सम्पातशरयोरानयनस्य सूत्रम् ग्रासोनव्यासाभ्यां ग्रासे प्रक्षेपकः प्रकर्तव्यः । वृत्ते च परस्परतः सम्पातशरौ विनिर्दिष्टी ॥ २३१॥ अत्रोद्देशकः । समवृत्तयोईयोर्हि द्वात्रिंशदशीतिहस्तविस्तृतयोः । ग्रासेऽष्टौ को बाणावन्योन्यभवौ समाचक्ष्व ॥ २३२ ॥ इति पैशाचिकव्यवहारः समाप्तः॥ इति सारसहे गणितशास्त्रे महावीराचार्यस्य कृतौ क्षेत्रगणितं नाम षष्ठव्यवहारः समाप्तः ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy