SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 141 क्षेत्रगणितव्यवहारः. व्यासाधिगमोनस्स च चतुर्गुणिताधिगमेन सङ्गणितः । यत्तस्य वर्गमूलं ज्यारूपं निर्दिशेत्प्राज्ञः ॥ २२५ ॥ अत्रोद्देशकः । • व्यासो दश वृत्तस्य हाम्यां छिन्नो हि रूपाभ्याम् । छिन्नस्य ज्या का स्यात्प्रगणथ्याचक्ष्व तां गणक ॥ २२६॥ समवृत्तक्षेत्रव्यासस्य च मौाश्च सङ्ख्या ज्ञात्वा बाणसख्या. नयनसूत्रम् व्यासज्यारूपकयोर्वर्गविशेषस्य भवति यन्मूलम् । तद्विष्कम्भाच्छोध्यं शेषामिषं विजानीयात् ॥ २२७ ॥ ___ अत्रोद्देशकः। दश वृत्तस्य विष्कम्भः शिअिन्यभ्यन्तरे सरवे । उष्टाष्टो हि पुनस्तस्याः कः स्यादधिगमो वद ॥ २२८॥ ज्यासङ्ख्यां च बाणसङ्ख्यां च ज्ञात्वा समवृत्तक्षेत्रस्य मध्यव्यात. सख्यानयनसूत्रम् भक्तश्चतुर्गुणेन च शरेण गुणवर्गराशिरिषुसहितः । समवृत्तमध्यमस्थितविष्कम्भोऽयं विनिर्दिष्टः ॥ २२९ ॥ अत्रोद्देशकः । . कस्यापि च समवृत्तक्षेत्रस्याभ्यन्तराधिगमनं हे । ज्या दृष्टाष्टो दण्डा मध्यव्यासो भवेत्कोऽत्र ॥ २३०॥ समवृत्तद्वयसंयोगे एका मत्स्याकतिर्भवति । तन्मत्स्यस्य मुरखपुच्छ. विनिर्गतरेरवा कर्तव्या । तया रेवया अन्योन्यामिमुरवधनुर्बयालतिर्म
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy