SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 128 क्षेत्रगणितव्यवहारः. कोटिसङ्ख्या ज्ञात्वा मुजाकर्णसङ्ख्यानयनस्य च भुजसङ्ख्या ज्ञात्वा कोटिकर्णसङ्ख्यानधनस्य च कर्णसङ्ख्यां ज्ञात्वा कोठिभुजासल्यानयनस्य च सूत्रम् -- , कोटिकृतेश्छेदाप्योस्सङ्कमणे श्रुतिभुजौ भुजलतेर्वा ।। अथवा श्रुतीष्टकृत्योरन्तरपदमिष्टमपि च कोटिभुजे ॥ ९७॥ भत्रोद्देशकः । कस्यापि कोटिरेकादश बाहुष्पष्टिरन्यस्य । श्रुतिरेकषष्टिरन्यस्यानुक्तान्यत्र मे कथय ॥ ९८॥ द्विसमचतुर क्षेत्रस्यानयनप्रकारस्य सूत्रम् जन्यक्षेत्रभुजार्धहारफलजप्राग्जन्यकोव्योर्यतिभूरास्यं वियुनिर्भुजा श्रुतिस्थाल्पाल्पा हि कोटिर्भवेत् । आबाधा महती श्रुतिः श्रुतिरभूज्येष्ठं फलं स्या फलं बाहुस्स्यादवलम्बको द्विसमकक्षेत्र चतुर्बाहके ।। ९९ ॥ अत्रोद्देशकः । चतुरश्रक्षेत्रस्य द्विसमस्य च पर षटूबीजस्य । मुरवभूभुजावलम्बककर्णावाधाधनानि वद ॥ १० ॥ त्रिसमचतुरश्रक्षेत्रमा मुरवभूभुनावलम्बककर्णावाधाधनानगनस् त्रम् मुजपदहतबीजान्तरहतजन्यधनातभागहाराभ्याम् । तनकोटिभ्या च हिसम इव त्रिसमचतुर अं ॥ १०१।। अत्रोद्देशकः । चतुर प्रक्षेत्रस्य त्रिसमस्यास्य द्विकत्रिकस्वबीजस्य । मुरव मुभुजावलम्बककर्णाबाधाधनानि वद ॥ १०२ । 11-A
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy