SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 124 124 गणितसारसाहा. विषमचतुर क्षेत्रस्य मुरवभूमुजावलम्बककर्णाबाधाधनानपनसू . त्रम् ज्येष्ठाल्पान्योन्यहीनश्रुतिहतभुजकोठी मुजे भुमुरवे ते कोयोरन्योन्यदोभ्या हतयुतिरथ दोर्घातयुक्कोठिघातः । कर्णावल्पश्रुतिघ्रावनधिकभुजकोट्याहतौ लम्बको तावाबाधे कोटिदो ववनिविवरके कर्णघातार्धमर्थः ॥ १०३ ॥ अत्रोद्देशकः । एकहिकहिकत्रिकजन्ये चोत्थाप्य विषमचतुरश्रे। मुरव पुजाबलम्बककर्णाबाधाधनानि वद ॥ १०४ ॥ पुनरपि विषमचतुरश्रानयनसूत्रम्---- द्वस्व श्रुतिकृतिगुणितो ज्येष्ठभुजः कोटिरपि धरा वदनम् । कर्णाभ्यां सङ्गुणितावुभयभुजावल्पभुजकोटी ॥ १०५६ ॥ ज्येष्ठभुजकोटिवियुनिधिाल्पमुजकोटिताडिता युक्ता । हस्वभुजकोठियुतिगुणपृथुकोव्याल्पश्रुतिनको कर्णौ ॥ १० ॥ अल्पश्रुतिहतकर्णाल्पकोटिभुजसंहती पृथग्लम्बौ । तगुजयुतिवियुतिगुणात्पदमाबाधे फलं श्रुतिगुणार्धम् ॥ १०७ ।। एकस्माजन्यागतचतुरश्राहिसमात्रभुजानगनसूत्रम् -- कणे मुजद्वयं स्याद्वाहुढिगुणीकृतो भवभूमिः । कोटिरवलम्बकोऽयं द्विसमत्रिभुजे धनं गणितम् ॥ १० ॥ अत्रोद्देशकः । त्रिकपश्चकबीजोत्थद्विसमत्रिभुजस्य गणक जाहू दो। भूमिमवलम्बकं च प्रगणय्याचक्ष्व मे शीघ्रम् ।। १०९ ।।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy