SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 122 गणितसारसाहा. जन्यव्यवहारः. इतः परं क्षेत्रगणिते जन्यव्यवहारमुदाहरिप्यामः । इष्टसजाय बीजाभ्यामायतचतुरश्रक्षेत्रानयनसूत्रम् वर्गविशेषः कोटिसंवर्गो द्विगुणितो भवेद्बाहुः । वर्गसमासः कर्णश्चायतचतुरश्रजन्यस्य ॥ ९०॥ अत्रोद्देशकः । एकहिके तु बीजे क्षेत्रे जन्ये तु संस्थाप्य । कथय विगणय्य शीघ्रं कोटिभुजाकर्णमानानि ॥ ९१ ॥ बीजे हे त्रीणि सरेव क्षेत्रे जन्ये तु संस्थाप्य । कथय विगणय्य शीघ्रं कोटिभुजाकर्णमानानि ॥ ९२ ॥ पुनरपि बीजसंज्ञाभ्यामायतचतुर श्रक्षेत्रकल्पनायाः सूत्रम्बीजयुतिवियुतिघातः कोठिस्तद्वर्गयोश्च सङ्क्रमणे । बाहुश्रुती भवेतां जन्यविधी करणमेतदपि ॥ ९३ ॥ अत्रोद्देशकः । त्रिकपञ्चकबीजाभ्यां जन्यक्षेत्रं सरवे समुत्थाप्य । कोठिभुजाश्रुतिसङ्ख्याः कथय विचिन्त्याशु गणिततत्त्वज्ञ ॥ ९४ । इष्टजन्यक्षेत्राद्वीजमंज्ञसङ्ख्ययोरानयनसूत्रम् - कोठिच्छेदावाप्त्योरसङ्क्रमणे बाहुदलफलच्छेदौ । बीने श्रुतीष्टकृत्योर्योगवियोगार्धमूले ते ॥ ९५ ॥ अत्रोद्देशकः । कस्यापि क्षेत्रस्य च षोडश कोटिन बीजे के। त्रिंशदथवान्यबाहुबर्षीने के ते श्रुतिश्चतुस्त्रिंशत् ।। ९६ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy