SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 108 गणितसारसङ्ग्रहः विषमबाणैस्सूणीरबाणपरिधिकरणसूत्रम् परिणाहस्त्रिभिरधिको दलिलो वर्गीकृतस्त्रिभिर्भक्तः । सैकश्शरास्तु परिधेरानयने तत्र विपरीतम् ॥ ३२८६ ॥ अत्रोद्देशकः । नव परिधिस्तु शराणां सङ्ख्या न ज्ञायते पुनस्तेषाम् । व्युत्तरदशबाणास्तत्परिणाहशरांश्च कथय मे गणक ॥ ३२९ ।। श्रेढीबद्धे इष्टकानयनसूत्रम् --- तरवर्गों रूपोनस्त्रिभिविभक्तस्तरेण सङ्गणितः । तरसङ्कलिते खेष्टप्रताडिते मिश्रतः सारम् ॥ ३३०॥ अत्रोद्देशकः । पञ्चतरैकेनाग्रं व्यवघटिता गणितविन्मिश्रे । समचतुरश्रश्रेढी कतीष्टकास्स्युर्ममाचक्ष्व ॥ ३३१६ ॥ नन्द्यावर्ताकारं चतुस्तराः षष्टिसमघटिताः । सर्वेष्टकाः कति स्युः श्रेढीबद्धं ममाचक्ष्व ॥ ३३२ ॥ छन्दश्शास्त्रोक्तषट्प्रत्ययानां सूत्राणि --- समदलविषमस्वरूपं द्विगुणं वर्गीकृतं च पदमङ्ख्या । सङ्ख्या विषमा सैका दलनो गुरुरेव समदलतः ॥ ३३३, ॥ स्यालघुरेवं क्रपशः प्रस्तारोऽयं विनिर्दिष्टः । नष्टाङ्का लघुरथ तत्सैकदले गुरुः पुनः पुनः स्थानम् ॥ ३३४ ॥ रूपाहिगुणोत्तरतस्तद्दिष्टे लाङ्कसंयुतिः सैका । एकाद्यकोत्तरतः पदमूर्ध्वाधर्यतः क्रमोत्क्रमशः ॥ ३३५ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy