SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 107 मिश्रकव्यवहारः 107 अपरा|दाहरणम्। पड़ योजनानि कश्चित्पुरुषस्त्वपरः प्रयाति च त्रीणि। . उभयोरभिमुखगत्योरप्टोत्तरशतकयोजनं गम्यम् । प्रत्येकं च तयोः स्यात्कालः किं गणक कथय मे शीघ्रम् ।। ३२१ ॥ सङ्कलितसमागमकालयोजनानयनसूत्रम्-- उभयोराद्योश्शेषश्चयशेषहतो द्विसङ्गणः सैकः । .. युगपत्प्रयाणयोस्स्यान्मार्गे तु समागमः कालः ॥ ३२२ ॥ अत्रोद्देशकः । चत्वार्याद्यष्टोत्तरमेको गच्छत्यथो द्वितीयो ना। हो प्रचयश्च दशादिः समागम कस्तयोः कालः । ३२३ ॥ हृद्युत्तरहीनोत्तरयोस्समागमकालानयनसूत्रम् शेषश्राद्योरुभयोश्चगयुतदलभक्तरूपयुतः । युगपत्प्रयाणकृतयोर्मार्गे संयोगकालः स्यात् ॥ ३२४ ॥ अत्रोद्देशकः । पश्चाद्यष्टोत्तरनः प्रथमो नाथ द्वितीयनरः । आदिः पनघ्ननव प्रचना हीना ट योगकालः कः ॥ ३२५ ॥ शघिगतिमन्दगत्योस्समागमकालानयनसुत्रम् मन्दगतिशीघ्रगत्योरेकाशागमनमत्र गम्यं यत् । तदत्यनरभक्तं लब्धदिनैनः प्रयाति शीघ्रोल्पम् ॥ ३२६ ।। अत्रोद्देशकः । नवयोजनानि कश्चित्प्रयाति योजनशनं गतं तेन । प्रतिदूतो वननि पुनस्त्रयोदशामांति कैदिवसः ॥ ३२७ ।। 10-A
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy