SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मिश्रकव्यवहारः स्थाप्य प्रतिलोमनं प्रतिलोमन्नेन भाजितं सारम् । स्याल्लघुगुरुक्रियेयं सङ्ख्या द्विगुणैकवर्जिता साध्वा ॥ ३३६ ॥ अत्रोद्देशकः । सङ्ख्यां प्रस्तारविधिं नष्टोद्दिष्टे लगक्रियाध्वानौ । षट्प्रत्ययांश्च शीघ्रं व्यक्षरवृत्तस्य मे कथय ॥ ३३७३ ॥ 100 इति मिश्रकव्यवहारे श्रेढीबद्धसङ्गतिं समाप्तम् ॥ इति सारसङ्घहे गणितशास्त्रे महावीरायास्य को मिश्रकगणितं नाम पश्चमव्यवहारः समाप्तः ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy