SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 106 गणित सारसङ्ग्रहः का भवति कथय शीघ्रं यदि तेऽस्ति परिश्रमो गणिते ॥ ३१३ ॥ अधिक हीनगुणसङ्कलितानयनसूत्रम्- गुणचितिरन्यादिहता विपदाधिकही नसगुणा भक्ता । व्ये गुणेनान्या फलरहिता हीनेऽधिके तु फलयुक्ता ॥ ३१४ ॥ अत्रोद्देशकः । पथ गुणोत्तरमादि त्रीण्यधिकं पदं हि चत्वारः । अधिकगुणोत्तरचितिका कथय विचिन्त्याशु गणिततत्त्वज्ञ ॥ ३११ ॥ आदिस्त्रीणि गुणोत्तरमष्टी हीनं द्वयं च दश गच्छः । गुणोत्तरचितिका का भवति विचिन्त्य कथय गणकाशु ॥ ३११ ।। आद्युत्तरगच्छधनमिश्राद्युत्तरगच्छानयनसूत्रम् मिश्रादुद्धृत्य पदं रूपोनेच्छाधनेन सैकेन । लब्धं प्रचयः शेषः सरूपपदभाजितः प्रभवः ॥ ३१७ ॥ अत्रोद्देशकः । आद्युत्तरपदमिश्रं पञ्चाशद्धनमिहैव सन्दृष्टम् । गणितज्ञाचक्ष्व त्वं प्रभवोत्तरपदधनान्याशु || ३९८ ॥ सङ्कलितगतिध्रुवगतिभ्यां समानकालानयनसूत्रम् ध्रुवगतिरादिविहनिश्चयदलभक्तस्सरूपकः कालः । द्विगुणो मार्गस्तद्गतियोगहृतो योगकालस्स्यात् ॥ ३१९ ॥ अत्रोद्देशकः । कचिन्नरः प्रयाति त्रिभिरादा उत्तरैस्तथाष्टामिः । नियतगतिरेकविंशतिरनयोः कः प्राप्तकालः स्यात् ॥ ३२० ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy