SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मिश्रक व्यवहारः अत्रोद्देशकः । आदिषट् पथ चयः पदमप्यष्टादशाथ सन्दृष्टम् । एकाद्येकोत्तरचिग्सिङ्कलितं किं पदाष्टदशकस्य ॥ ३०६ ॥ चतुरसङ्कलितानयनसूत्रम् - सैक पदार्थपदातिरश्वैर्निहता पदांनिता व्याप्ता । सैकपदन्ना चितिचितिचितिकृतिघनसंयुतिर्भवति ॥ ३०७ ॥ अत्रोद्देशकः । सप्ताष्टनवदशानां षोडशपश्चाशदेकषष्टीनाम् । ब्रूहि चतुःसङ्कलितं सूत्राणि पृथक पृथक् कृत्वा ।। १०८ ।। सङ्घातसङ्कलितानयनसूत्रम् - गच्छस्त्रिरूपसहितो गच्छचतुर्भागताडितस्सैकः । सपदपदकृतिविनिघ्नो भर्वात हि सङ्घातसङ्कलितम् ॥ १०९ ॥ अत्रोद्देशकः । सप्तकृतेः पट्षष्ट्यास्त्रयोदशानां चतुर्दशानां च । पश्चाग्रविंशतीनां किं स्यात् सङ्घातसङ्कलितम् ॥ ११० ॥ 105 भिन्नगुणसङ्कलितानयनसूत्रम् --- समदलविषमग्वरूपं गुणगुणितं वर्गताडितं द्विष्टम् । अंशाप्तं व्येकं फलमाद्यन्नघ्नं गुणोन रूपहृतम् ॥ ३११६ ॥ अत्रोद्देशकः । दीनारार्ध पश्चसु नगरेषु चयस्त्रिभागोऽभूत् । आदिस्वयंशः पादो गुणोत्तरं सप्तभिन्नगुणचितिका । 10
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy