SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 103 मिश्रकव्यवहारः. अधिकहीनोत्तरसङ्कलितधने आद्युत्तरानयनसूत्रम् - गच्छविभक्ते गणिते रूपोनपदार्धगुणितचयहीने । आदिः पदहतवित्तं चाचूनं व्येकपददलहतः प्रचयः ॥ २९२ ।। अत्रोद्देशकः । चत्वारिंशदाणितं गच्छः पञ्च त्रयः प्रचयः । न ज्ञायतेऽधुनादिः प्रभवो द्विः प्रचयमाचक्ष्व ॥ २९३ ।। श्रेढीसङ्कलितगच्छानयनसूत्रम्---- आदिविहीनो लाभः प्रचयार्धहतस्स एव रूपयतः । गच्छो लाभेन गुणो गच्छस्सङ्कलितधनं च सम्भवति ।। २९४ ।। अत्रोद्देशकः । त्रीण्युत्तरमादि वनिताभिश्चोत्पलानि भक्तानि । एकस्या भागोऽष्टौ कति वनिताः कति च कुसुमानि ॥ २९१ ॥ वर्गसङ्कलितानयनसूत्रम् सैकष्टकतिर्दिना सैकेष्टोनेष्टदलगुणिता । कृतिघनचितिसङ्घातस्त्रिकभक्तो वर्गसङ्कलितम् ॥ २९६ ॥ अत्रोद्देशकः । अष्टाष्टादशविंशतिषष्टयेकाशीतिषदकनीनां च । कृतिघनचितिसङ्कलितं वर्गचिति चाश मे काय ॥ २९७ ॥ इष्टाधुत्तरपदवर्गसङ्कलिनधनानयनसूत्रम् .. हिगुणैकोनपदोत्तरकृतिहतिषष्ठांशमुखचाहतयुतिः । व्येकपदांना मुरवकृतिसहिना पदताडितष्टकृतिचितिका ॥ २९८ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy