SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 102 गणितसारसङ्ग्रहः विपरीतकरणानयनसूत्रम्प्रत्युत्पन्ने भागो भागे गुणितोऽधिके पुनश्शोध्यः । वर्गे मूलं मूले वर्गों विपरीतकरणमिदम् ॥ २८६ ॥ . अत्रोद्देशकः । सप्तहते को राशिस्त्रिगुणो वर्गीकृतः शरैर्युक्तः । त्रिगुणितपञ्चांशहतस्त्वर्धितमूलं च पञ्चरूपाणि ॥ २८७ ॥ साधारणशरपरिध्यानयनसूत्रम् शरपरिधित्रिकमिलनं वर्गितमेतत्पुनस्त्रिभिस्सहितम् । द्वादशहतेऽपि लब्धं शरसङ्ख्या स्यात्कलापकाविष्टा ॥२८॥ अत्रोद्देशकः । परिधिशरा अष्टादश तूणीरस्थाः शराः के स्युः । गणितज्ञ यदि विचित्रे कुट्ठीकारे श्रमोऽस्ति ते कथय ।। २८९ ।। इति मिश्रकव्यवहारे विचित्रकुट्टीकारः समाप्तः ॥ श्रेढीबद्धसङ्कलितम् । इतःपरं मिश्रकगणिते श्रेढीबद्धसङ्कलितं व्याख्यास्यामः । हीनाधिकचयसङ्कलितधनानयनसूत्रम् ... व्येकार्धपदोनाधिकचयघा नोनान्वितः पुनः प्रभवः । गच्छाभ्यस्तो हीनाधिकचयसमुदायसङ्कलितम् ॥ २९० ॥ । अत्रोद्देशकः । चतुरुत्तरदश चादिर्हानचयस्त्रीणि पञ्च गच्छः किम् । द्वावादिद्धिचयः षट् पदमष्टौ धनं भवेदत्र ॥ २९१ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy