SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ त्रैराशिकव्यवहारः गोधूमानां मानीव नयता योजनत्रयं लब्धाः । षष्टिः पणाः सघाहं कुम्भं दशयोजनानि कति ॥ ३६ ॥ भाण्डप्रतिभाण्डस्योद्देशकः । कस्तूरीकर्षत्रयमुपलभते दशभिरष्टभिः कनकैः । कर्षद्वयकर्पूरं मृगनाभित्रिशतकर्षकैः कति ना ॥ ३७ ॥ पनसानि षष्टिमष्टभिरुपलभतेऽशीतिमातुलुङ्गानि । दशभिर्माषैर्नवशतपनमैः कति मातुलुङ्गानि ॥ ३८ ॥ जीवक्रयविक्रययोरुद्देशकः । षोडशवर्षास्तुरगा विंशतिरर्हन्ति नियुतकनकानि । ' दशवर्षसप्तिसप्ततिरिह कति गणकाग्रणीः कथय ॥ ३९ ॥ स्वर्णत्रिशती मूल्यं दशवर्षाणां नवागनानां स्यात् । षट्त्रिंशन्नारीणां षोडशसंवत्सराणां किम् ॥ ४० ॥ षट्कशतयुक्तनवतेर्दशमासैवृद्धिरत्र का तस्याः । - कः कालः किं वित्तं विदिताभ्यां भण गणकमुखमुकुर ।। ४१।। सप्तराशिक उद्देशकः । त्रिचतुळसायामौ श्रीखण्डावहतोऽष्टहेमानि । षण्णवविस्तृतिदैर्ध्या हस्तेन चतुर्दशात्र कति ॥ ४२ ॥ इति सप्तराशिकः || Badde 71 at the end K, M and B read हमको : ना.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy