SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ षडदर्शननिर्णयः तथा सत्यां वाचमहिनां च वदेदनपवादिनीम् । कल्काऽपेतामपरुपामनृशंसामपैशुनाम् ॥१॥ तथाब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । वाङ्मनोनियमः साम्यं मानसं तप उच्यते ॥ तथा आनृशस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् । अद्रोहो नातिमानश्च हीस्तितिक्षा दमस्तथा । पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् ॥ ___-शान्तिपर्वणि । इत्येवं सर्वदर्शनसंमतदेवगुरुधर्मरूपस्य तत्त्वत्रयस्य सम्यक्स्वरूपं परिज्ञाय शेषमशेषकदाग्रहं मुक्त्वा प्रेक्षावता सर्वज्ञेयसारमेतत्त्रयमेव ज्ञेयं श्रद्धेयं समनुप्ठेयं चेति यथा सम्पद्यते सकलकल्याणाऽभ्युदयसमृद्धयः । कृतिरियं श्रीमदञ्चलगच्छेशश्रीमेरुतुङ्गसूरीन्द्राणाम् ॥छ।।श्रीछाश्री।।शुभं भत(भवतु) ॥छ।छ।।श्री।। इति षट्दर्शननिर्णय :1] सर्वसङ्ख्या ॥१८१॥४॥ १ माया
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy