SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ THE TEXTS ( ६ ) वीर - स्तुतिः पापाधाधानिधाधा धम धम धगसा सागसा सारिगापा सासागागारिधापा निगरम सरिगा पापगा सारिधाधा । इत्थं षड्जादिरम्यं करणलययतं सत्कलाभिः समेतं संगीत यस्य देवैर्विहितमतिशुभं पात्वसौ वर्द्धमानः ॥ १ ॥ बुंदा पुंदा षुपुंदां डिषि डिषि डिषिमा टाघुमाटां घुमाटां दुक्मां दुक्मां दुदुक्मां दुलि दुलि दुलिमां भीभभां भंभभांभम् । तल्मां छल्मां छछल्मां टिकरिटिकरिमां भांवां भंभ्रुवां येषामातोद्यवाद्यं विदधति विबुधाः पान्तु वस्तीर्थपास्ते ॥२॥ कोटेंट रावणेंट त्रिभुवनकरिटं कर्पणंट रणंटं डाव्यं डाव्यं डड।व्यं डह डह डहवत् त्रांगुलं त्रांगुनेत्रम् ॥ झंप्रं झप्रं झझप्रं त्रिषि मषि षुषुमां भांक्षुभिः क्षुद्रमासै रेभिस्तूर्यैरलेशं जिन पतिवचसः पातु पूज्योपचारः ॥३॥ त्रेताभिस्त्रोटयन्ती त्रुटितकटितटं कण्टकं लोटयन्ती कोटान्दुःकोटयन्ती कपटमतिमटंकापदं शाटयन्ती । उत्तालैर्व्यालफालैः स्फुटजटिलजटाजूटकं जोटयन्ती वैरोट्याऽव्याज्जयन्ती घनमदमवशा छन्दसा वर्द्धमानम् ॥ ४ ॥ ( 1 ) In the onomatopoetic passages, "" most likely stands for "ख" at least in st. 2. श्री ए. 119 12v
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy