SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 1 , ANCIENT JAINA HYMNS (५) श्री - तीर्थमाला - चैत्यवंदनम् श्रीशत्रुन्जय रैवताद्रिशिखरे द्वीपे भृगोः पत्तने सिंहद्वीपधनेरमङ्गलपुरे चाज्जाहरे श्रीपुरे । कोडीनारकमन्त्रिदाहडपुरे श्रीमण्डपे चार्बुदे जीरापल्लिफलर्द्धिपारकनगे शैरीसशङखेश्वरे ॥१॥ चम्पानेरकधर्मचक्रमथुरायोध्याप्रतिष्ठानके वन्दे स्वर्णगिरौ तथा सुरगिरौ श्रीदेवकीपत्तने । हस्तोडीपुरपाडलादशपुरे चारूपपञ्चासरे वन्दे श्री करणावतीशिवपुरे नागद्रहे नाणके ॥२॥ मेरौ कुण्डलमानुषे च रुचके वैतान्यनन्दीश्वरे वन्देऽष्टापदगुण्डरे गजपदे सम्मेतशैलाभिधे । विन्ध्यस्थम्भनशीट्टमीट्टनगरे राजद्र हे श्रीनगे कुन्ती पल्लविहारतारणगढे सोपारकारासणे ॥३॥ द्वारावत्यपरे गढे मढगिरौ श्रीजीर्णवप्रे तथा थारापद्रपुरे च वाविहपुरे कासव हे चेडरे । श्रीते जल्लविहार निंवतटके चंद्रे च दर्भाविते वन्दे सत्यपुरे च वाहडपुरे हे वाडे ||४|| वन्दे नन्दसमे समीधवल के मर्जादमुंडस्थले मोढेरे दधिपद्रकर्करपुरे ग्रामादिचैत्यालये । ज्योतिर्व्यन्तरकल्पवासिनिलये भौमेषु वा भूतले ते सर्व्वेऽपि हि शाश्वतेतरजिनाः कुर्व्वन्तु वो मंगलम् ||५|| 118
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy