SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS (७) महावीर-स्तुतिः श्री-जिनपतिसूरि-कृता मदनदहननीरं क्रोधनोबैकधीरं मदजलदसमीरं दम्भभूभेदसीरम् । जलधिगुरुगभीरं लब्धलोभाब्धितीरं कनकरुचिशरीरं श्रीजिनं नौमि वीरम् ॥१॥ हतविषयविकाराः कर्मवल्लीकुठाराः नतसुरवरवाराः प्राप्तसंसारपाराः । सुखमतुलमुदारास्तीर्थपा लोकसारा ददतु शिववधूरोमण्डने तारहाराः ॥२॥ प्रणतसुरसुरेन्द्रं ध्वस्तसम्मोहनिद्र सुगुणमणिसमुद्रं यत्कषायारिरौद्रम् । नमत विहितभद्रं सत्त्वपीडादरिद्रं कुमतकमलचन्द्र शासनं जैनचन्द्रम् ॥३॥ जिनपतिनतदक्षः प्लुष्टमिथ्यात्ववृक्षः प्रणतविहितकक्षः स्मेरपद्मोपमाक्षः । नियतकुशलपक्षः सद्यशोभावलक्षः प्रवचनकृतरक्षः सोऽस्तु सर्वानुयक्षः ॥४॥ (८) श्री-सीमन्धर-स्वामि-स्तवनम् नमिर-सुर-असुर-नर-विंद-वंदिय-पयं रयणिकर-कर-निकर-कित्तिभर-पूरियं । पंचसय-धणुह-परिमाण-परिमंडियं थुणह भत्तीइ सीमंधरं स्सामियं ॥१॥ 120
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy