SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ . THE TEXTS श्रीमद्धचानविधानतानमनसा भव्यात्मनां भाविनां यन्नामापि पिपति पुण्यजनितान् कामान्मनोभीष्टकान् । विश्वाशापरिपूरणाय किमिमं विश्वागतं स्वस्तरं तं शवेश्वरपार्श्वनाथ० ॥५॥ त्रैमत्कास्यविलोकनान्मम करे स्फूजन्महासिद्धयः सम्प्राप्ता (सदामधीशविनुतप्राज्यप्रतिष्ठाः पुनः । सजाता परमा रमा सहचरी सौख्यं सदालिङ्गितं श्रीमच्छङ्खपुराधिनाथ जिनप प्रौढप्रभावाद्भुत ॥६॥ क्षीणाज्ञानभरो नतामरनरश्रेणिप्रयुक्तादरो ___ध्वस्ताशेषदरस्तमोभयहरः कर्मद्रुमे मुद्गरः । लोकोद्योतकरः स्मरज्वरहरः सौख्यद्रुधाराधरो दद्याद्भरितरप्रमोदनिवहं त्वन्नाममन्त्राक्षरः ॥७|| नष्ट दुष्टोग्रकर्माष्टककरटिगणैर्निर्गत क्रोधमान- ' प्रोद्यत्पञ्चप्रमादादिकचटुलतरोत्करैः कररूपैः । भग्नं पातकजातशाखिनिगहरापच्छिवाभिर्गत दृष्टेऽस्मिन् भवदीयदर्शनमहानादे' दयायुक् प्रभो ॥८॥ ऐंकारादिमसिद्धसाध्यमहिमा ओंकारहींकारयुङ् मायाबीजसमन्वितो विसहरस्फौलिंङ्गताश्लेषितः । अहंश्रींनमिऊणपासकलितस्त्रैलोक्यसौख्याकरो भूयाच्छीधरणेन्द्रसेवतपदः पार्श्वप्रभुभूतये ॥९॥ ओंकारप्रथितावदाततरयुग् हींकारसाराश्रितः पद्मावत्ये-नमोऽस्तु-स्फुटहनदहता-रक्ष-रक्षेति युक्तः । क्लीं श्रीं ब्लीं ह्तों प्रतियतिसमयं सस्वधामन्त्रबीजप्रोद्यद्धामप्रतापान्वितविशदतरस्फारवीर्यप्रचारः ॥१०॥ 115
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy