SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS. एवं जिनेश मुनिसुन्दरवंशजाली संसेव्य हेमविमलस्तुतसद्गुणोध । आशालताः सफलयेर्वरकाणनाथ श्रीपाश्य मे विमलधर्मशुभप्रभावात् ॥४६॥ ( ४ ) श्रीशर्खेश्वर-पार्श्वप्रभु-स्तोत्रम् श्री-नयविमल-कृतम् ऐन्द्रश्रेणिनतावतंसनिकरभ्राजिष्णुमुक्ताफल ज्योतिर्जालसदालवाललहरीलीलायितं पावितम् । यत्पादाद्भुतपारिजातयुगलं भाति प्रभाम्राजितं श्रीशर्खेश्वरपार्थनाथजिनपं श्रेयस्करं संस्तुवे ॥१॥ यन्नामाभिनवप्रभूतमुमहोधाराधरासारतः कल्याणावलिवल्लरी कलयति प्रस्फूर्जतः सान्द्रताम् । भव्यानां भवदीयपादयुगलोपास्तिप्रसक्ते पां श्रोशखेश्वरपार्श्वनाथ० ॥२॥ यद्धयानोत्कटचित्रभानुरनिशं नीरोत्करर्दिद्यते मुक्तैर्दुष्टशठेन तेन कमठेनानिष्टकृकर्मणा । स्पष्टं जुष्टफणिस्फटामणिगणालिएक्रमाम्भोरुहं तं शूखेश्वरपाश्वनाथ० ॥३॥ दुर्सानाधिकवातकम्पितपरप्रोढप्रभावे मह- - त्यस्मिन् कालकरालिते कलियुगे कल्पान्तकालोपमे । जाग्रच्चारुयशोभिराममलयोद्भूताभितः सौरभं न शोश्वरपार्श्वनाथ० ॥४॥ 114
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy